अम्बुज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अम्बुजः
अम्बुजौ
अम्बुजाः
सम्बोधन
अम्बुज
अम्बुजौ
अम्बुजाः
द्वितीया
अम्बुजम्
अम्बुजौ
अम्बुजान्
तृतीया
अम्बुजेन
अम्बुजाभ्याम्
अम्बुजैः
चतुर्थी
अम्बुजाय
अम्बुजाभ्याम्
अम्बुजेभ्यः
पञ्चमी
अम्बुजात् / अम्बुजाद्
अम्बुजाभ्याम्
अम्बुजेभ्यः
षष्ठी
अम्बुजस्य
अम्बुजयोः
अम्बुजानाम्
सप्तमी
अम्बुजे
अम्बुजयोः
अम्बुजेषु
 
एक
द्वि
बहु
प्रथमा
अम्बुजः
अम्बुजौ
अम्बुजाः
सम्बोधन
अम्बुज
अम्बुजौ
अम्बुजाः
द्वितीया
अम्बुजम्
अम्बुजौ
अम्बुजान्
तृतीया
अम्बुजेन
अम्बुजाभ्याम्
अम्बुजैः
चतुर्थी
अम्बुजाय
अम्बुजाभ्याम्
अम्बुजेभ्यः
पञ्चमी
अम्बुजात् / अम्बुजाद्
अम्बुजाभ्याम्
अम्बुजेभ्यः
षष्ठी
अम्बुजस्य
अम्बुजयोः
अम्बुजानाम्
सप्तमी
अम्बुजे
अम्बुजयोः
अम्बुजेषु


अन्याः