अमक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अमकः
अमकौ
अमकाः
सम्बोधन
अमक
अमकौ
अमकाः
द्वितीया
अमकम्
अमकौ
अमकान्
तृतीया
अमकेन
अमकाभ्याम्
अमकैः
चतुर्थी
अमकाय
अमकाभ्याम्
अमकेभ्यः
पञ्चमी
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
षष्ठी
अमकस्य
अमकयोः
अमकानाम्
सप्तमी
अमके
अमकयोः
अमकेषु
 
एक
द्वि
बहु
प्रथमा
अमकः
अमकौ
अमकाः
सम्बोधन
अमक
अमकौ
अमकाः
द्वितीया
अमकम्
अमकौ
अमकान्
तृतीया
अमकेन
अमकाभ्याम्
अमकैः
चतुर्थी
अमकाय
अमकाभ्याम्
अमकेभ्यः
पञ्चमी
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
षष्ठी
अमकस्य
अमकयोः
अमकानाम्
सप्तमी
अमके
अमकयोः
अमकेषु


अन्याः