अभ्र्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्र्यः
अभ्र्यौ
अभ्र्याः
सम्बोधन
अभ्र्य
अभ्र्यौ
अभ्र्याः
द्वितीया
अभ्र्यम्
अभ्र्यौ
अभ्र्यान्
तृतीया
अभ्र्येण
अभ्र्याभ्याम्
अभ्र्यैः
चतुर्थी
अभ्र्याय
अभ्र्याभ्याम्
अभ्र्येभ्यः
पञ्चमी
अभ्र्यात् / अभ्र्याद्
अभ्र्याभ्याम्
अभ्र्येभ्यः
षष्ठी
अभ्र्यस्य
अभ्र्ययोः
अभ्र्याणाम्
सप्तमी
अभ्र्ये
अभ्र्ययोः
अभ्र्येषु
 
एक
द्वि
बहु
प्रथमा
अभ्र्यः
अभ्र्यौ
अभ्र्याः
सम्बोधन
अभ्र्य
अभ्र्यौ
अभ्र्याः
द्वितीया
अभ्र्यम्
अभ्र्यौ
अभ्र्यान्
तृतीया
अभ्र्येण
अभ्र्याभ्याम्
अभ्र्यैः
चतुर्थी
अभ्र्याय
अभ्र्याभ्याम्
अभ्र्येभ्यः
पञ्चमी
अभ्र्यात् / अभ्र्याद्
अभ्र्याभ्याम्
अभ्र्येभ्यः
षष्ठी
अभ्र्यस्य
अभ्र्ययोः
अभ्र्याणाम्
सप्तमी
अभ्र्ये
अभ्र्ययोः
अभ्र्येषु


अन्याः