अभ्रितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्रितव्यः
अभ्रितव्यौ
अभ्रितव्याः
सम्बोधन
अभ्रितव्य
अभ्रितव्यौ
अभ्रितव्याः
द्वितीया
अभ्रितव्यम्
अभ्रितव्यौ
अभ्रितव्यान्
तृतीया
अभ्रितव्येन
अभ्रितव्याभ्याम्
अभ्रितव्यैः
चतुर्थी
अभ्रितव्याय
अभ्रितव्याभ्याम्
अभ्रितव्येभ्यः
पञ्चमी
अभ्रितव्यात् / अभ्रितव्याद्
अभ्रितव्याभ्याम्
अभ्रितव्येभ्यः
षष्ठी
अभ्रितव्यस्य
अभ्रितव्ययोः
अभ्रितव्यानाम्
सप्तमी
अभ्रितव्ये
अभ्रितव्ययोः
अभ्रितव्येषु
 
एक
द्वि
बहु
प्रथमा
अभ्रितव्यः
अभ्रितव्यौ
अभ्रितव्याः
सम्बोधन
अभ्रितव्य
अभ्रितव्यौ
अभ्रितव्याः
द्वितीया
अभ्रितव्यम्
अभ्रितव्यौ
अभ्रितव्यान्
तृतीया
अभ्रितव्येन
अभ्रितव्याभ्याम्
अभ्रितव्यैः
चतुर्थी
अभ्रितव्याय
अभ्रितव्याभ्याम्
अभ्रितव्येभ्यः
पञ्चमी
अभ्रितव्यात् / अभ्रितव्याद्
अभ्रितव्याभ्याम्
अभ्रितव्येभ्यः
षष्ठी
अभ्रितव्यस्य
अभ्रितव्ययोः
अभ्रितव्यानाम्
सप्तमी
अभ्रितव्ये
अभ्रितव्ययोः
अभ्रितव्येषु


अन्याः