अभ्रक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्रकः
अभ्रकौ
अभ्रकाः
सम्बोधन
अभ्रक
अभ्रकौ
अभ्रकाः
द्वितीया
अभ्रकम्
अभ्रकौ
अभ्रकान्
तृतीया
अभ्रकेण
अभ्रकाभ्याम्
अभ्रकैः
चतुर्थी
अभ्रकाय
अभ्रकाभ्याम्
अभ्रकेभ्यः
पञ्चमी
अभ्रकात् / अभ्रकाद्
अभ्रकाभ्याम्
अभ्रकेभ्यः
षष्ठी
अभ्रकस्य
अभ्रकयोः
अभ्रकाणाम्
सप्तमी
अभ्रके
अभ्रकयोः
अभ्रकेषु
 
एक
द्वि
बहु
प्रथमा
अभ्रकः
अभ्रकौ
अभ्रकाः
सम्बोधन
अभ्रक
अभ्रकौ
अभ्रकाः
द्वितीया
अभ्रकम्
अभ्रकौ
अभ्रकान्
तृतीया
अभ्रकेण
अभ्रकाभ्याम्
अभ्रकैः
चतुर्थी
अभ्रकाय
अभ्रकाभ्याम्
अभ्रकेभ्यः
पञ्चमी
अभ्रकात् / अभ्रकाद्
अभ्रकाभ्याम्
अभ्रकेभ्यः
षष्ठी
अभ्रकस्य
अभ्रकयोः
अभ्रकाणाम्
सप्तमी
अभ्रके
अभ्रकयोः
अभ्रकेषु


अन्याः