अभ्यूष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्यूषः
अभ्यूषौ
अभ्यूषाः
सम्बोधन
अभ्यूष
अभ्यूषौ
अभ्यूषाः
द्वितीया
अभ्यूषम्
अभ्यूषौ
अभ्यूषान्
तृतीया
अभ्यूषेण
अभ्यूषाभ्याम्
अभ्यूषैः
चतुर्थी
अभ्यूषाय
अभ्यूषाभ्याम्
अभ्यूषेभ्यः
पञ्चमी
अभ्यूषात् / अभ्यूषाद्
अभ्यूषाभ्याम्
अभ्यूषेभ्यः
षष्ठी
अभ्यूषस्य
अभ्यूषयोः
अभ्यूषाणाम्
सप्तमी
अभ्यूषे
अभ्यूषयोः
अभ्यूषेषु
 
एक
द्वि
बहु
प्रथमा
अभ्यूषः
अभ्यूषौ
अभ्यूषाः
सम्बोधन
अभ्यूष
अभ्यूषौ
अभ्यूषाः
द्वितीया
अभ्यूषम्
अभ्यूषौ
अभ्यूषान्
तृतीया
अभ्यूषेण
अभ्यूषाभ्याम्
अभ्यूषैः
चतुर्थी
अभ्यूषाय
अभ्यूषाभ्याम्
अभ्यूषेभ्यः
पञ्चमी
अभ्यूषात् / अभ्यूषाद्
अभ्यूषाभ्याम्
अभ्यूषेभ्यः
षष्ठी
अभ्यूषस्य
अभ्यूषयोः
अभ्यूषाणाम्
सप्तमी
अभ्यूषे
अभ्यूषयोः
अभ्यूषेषु