अभ्यास शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्यासः
अभ्यासौ
अभ्यासाः
सम्बोधन
अभ्यास
अभ्यासौ
अभ्यासाः
द्वितीया
अभ्यासम्
अभ्यासौ
अभ्यासान्
तृतीया
अभ्यासेन
अभ्यासाभ्याम्
अभ्यासैः
चतुर्थी
अभ्यासाय
अभ्यासाभ्याम्
अभ्यासेभ्यः
पञ्चमी
अभ्यासात् / अभ्यासाद्
अभ्यासाभ्याम्
अभ्यासेभ्यः
षष्ठी
अभ्यासस्य
अभ्यासयोः
अभ्यासानाम्
सप्तमी
अभ्यासे
अभ्यासयोः
अभ्यासेषु
 
एक
द्वि
बहु
प्रथमा
अभ्यासः
अभ्यासौ
अभ्यासाः
सम्बोधन
अभ्यास
अभ्यासौ
अभ्यासाः
द्वितीया
अभ्यासम्
अभ्यासौ
अभ्यासान्
तृतीया
अभ्यासेन
अभ्यासाभ्याम्
अभ्यासैः
चतुर्थी
अभ्यासाय
अभ्यासाभ्याम्
अभ्यासेभ्यः
पञ्चमी
अभ्यासात् / अभ्यासाद्
अभ्यासाभ्याम्
अभ्यासेभ्यः
षष्ठी
अभ्यासस्य
अभ्यासयोः
अभ्यासानाम्
सप्तमी
अभ्यासे
अभ्यासयोः
अभ्यासेषु