अभीत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभीतः
अभीतौ
अभीताः
सम्बोधन
अभीत
अभीतौ
अभीताः
द्वितीया
अभीतम्
अभीतौ
अभीतान्
तृतीया
अभीतेन
अभीताभ्याम्
अभीतैः
चतुर्थी
अभीताय
अभीताभ्याम्
अभीतेभ्यः
पञ्चमी
अभीतात् / अभीताद्
अभीताभ्याम्
अभीतेभ्यः
षष्ठी
अभीतस्य
अभीतयोः
अभीतानाम्
सप्तमी
अभीते
अभीतयोः
अभीतेषु
 
एक
द्वि
बहु
प्रथमा
अभीतः
अभीतौ
अभीताः
सम्बोधन
अभीत
अभीतौ
अभीताः
द्वितीया
अभीतम्
अभीतौ
अभीतान्
तृतीया
अभीतेन
अभीताभ्याम्
अभीतैः
चतुर्थी
अभीताय
अभीताभ्याम्
अभीतेभ्यः
पञ्चमी
अभीतात् / अभीताद्
अभीताभ्याम्
अभीतेभ्यः
षष्ठी
अभीतस्य
अभीतयोः
अभीतानाम्
सप्तमी
अभीते
अभीतयोः
अभीतेषु


अन्याः