अभि + वि + दृश् Dhatu Roop - दृशिँर् प्रेक्षणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
अभिविदृश्यते
अभिविदृश्येते
अभिविदृश्यन्ते
मध्यम
अभिविदृश्यसे
अभिविदृश्येथे
अभिविदृश्यध्वे
उत्तम
अभिविदृश्ये
अभिविदृश्यावहे
अभिविदृश्यामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
अभिविददृशे
अभिविददृशाते
अभिविददृशिरे
मध्यम
अभिविददृशिषे
अभिविददृशाथे
अभिविददृशिध्वे
उत्तम
अभिविददृशे
अभिविददृशिवहे
अभिविददृशिमहे
लुट् लकारः
एक
द्वि
बहु
प्रथम
अभिविदर्शिता / अभिविद्रष्टा
अभिविदर्शितारौ / अभिविद्रष्टारौ
अभिविदर्शितारः / अभिविद्रष्टारः
मध्यम
अभिविदर्शितासे / अभिविद्रष्टासे
अभिविदर्शितासाथे / अभिविद्रष्टासाथे
अभिविदर्शिताध्वे / अभिविद्रष्टाध्वे
उत्तम
अभिविदर्शिताहे / अभिविद्रष्टाहे
अभिविदर्शितास्वहे / अभिविद्रष्टास्वहे
अभिविदर्शितास्महे / अभिविद्रष्टास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
अभिविदर्शिष्यते / अभिविद्रक्ष्यते
अभिविदर्शिष्येते / अभिविद्रक्ष्येते
अभिविदर्शिष्यन्ते / अभिविद्रक्ष्यन्ते
मध्यम
अभिविदर्शिष्यसे / अभिविद्रक्ष्यसे
अभिविदर्शिष्येथे / अभिविद्रक्ष्येथे
अभिविदर्शिष्यध्वे / अभिविद्रक्ष्यध्वे
उत्तम
अभिविदर्शिष्ये / अभिविद्रक्ष्ये
अभिविदर्शिष्यावहे / अभिविद्रक्ष्यावहे
अभिविदर्शिष्यामहे / अभिविद्रक्ष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
अभिविदृश्यताम्
अभिविदृश्येताम्
अभिविदृश्यन्ताम्
मध्यम
अभिविदृश्यस्व
अभिविदृश्येथाम्
अभिविदृश्यध्वम्
उत्तम
अभिविदृश्यै
अभिविदृश्यावहै
अभिविदृश्यामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अभिव्यदृश्यत
अभिव्यदृश्येताम्
अभिव्यदृश्यन्त
मध्यम
अभिव्यदृश्यथाः
अभिव्यदृश्येथाम्
अभिव्यदृश्यध्वम्
उत्तम
अभिव्यदृश्ये
अभिव्यदृश्यावहि
अभिव्यदृश्यामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
अभिविदृश्येत
अभिविदृश्येयाताम्
अभिविदृश्येरन्
मध्यम
अभिविदृश्येथाः
अभिविदृश्येयाथाम्
अभिविदृश्येध्वम्
उत्तम
अभिविदृश्येय
अभिविदृश्येवहि
अभिविदृश्येमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
अभिविदर्शिषीष्ट / अभिविदृक्षीष्ट
अभिविदर्शिषीयास्ताम् / अभिविदृक्षीयास्ताम्
अभिविदर्शिषीरन् / अभिविदृक्षीरन्
मध्यम
अभिविदर्शिषीष्ठाः / अभिविदृक्षीष्ठाः
अभिविदर्शिषीयास्थाम् / अभिविदृक्षीयास्थाम्
अभिविदर्शिषीध्वम् / अभिविदृक्षीध्वम्
उत्तम
अभिविदर्शिषीय / अभिविदृक्षीय
अभिविदर्शिषीवहि / अभिविदृक्षीवहि
अभिविदर्शिषीमहि / अभिविदृक्षीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अभिव्यदर्शि
अभिव्यदर्शिषाताम् / अभिव्यदृक्षाताम्
अभिव्यदर्शिषत / अभिव्यदृक्षत
मध्यम
अभिव्यदर्शिष्ठाः / अभिव्यदृष्ठाः
अभिव्यदर्शिषाथाम् / अभिव्यदृक्षाथाम्
अभिव्यदर्शिढ्वम् / अभिव्यदृड्ढ्वम्
उत्तम
अभिव्यदर्शिषि / अभिव्यदृक्षि
अभिव्यदर्शिष्वहि / अभिव्यदृक्ष्वहि
अभिव्यदर्शिष्महि / अभिव्यदृक्ष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अभिव्यदर्शिष्यत / अभिव्यद्रक्ष्यत
अभिव्यदर्शिष्येताम् / अभिव्यद्रक्ष्येताम्
अभिव्यदर्शिष्यन्त / अभिव्यद्रक्ष्यन्त
मध्यम
अभिव्यदर्शिष्यथाः / अभिव्यद्रक्ष्यथाः
अभिव्यदर्शिष्येथाम् / अभिव्यद्रक्ष्येथाम्
अभिव्यदर्शिष्यध्वम् / अभिव्यद्रक्ष्यध्वम्
उत्तम
अभिव्यदर्शिष्ये / अभिव्यद्रक्ष्ये
अभिव्यदर्शिष्यावहि / अभिव्यद्रक्ष्यावहि
अभिव्यदर्शिष्यामहि / अभिव्यद्रक्ष्यामहि