अभिविश्रुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिविश्रुतः
अभिविश्रुतौ
अभिविश्रुताः
सम्बोधन
अभिविश्रुत
अभिविश्रुतौ
अभिविश्रुताः
द्वितीया
अभिविश्रुतम्
अभिविश्रुतौ
अभिविश्रुतान्
तृतीया
अभिविश्रुतेन
अभिविश्रुताभ्याम्
अभिविश्रुतैः
चतुर्थी
अभिविश्रुताय
अभिविश्रुताभ्याम्
अभिविश्रुतेभ्यः
पञ्चमी
अभिविश्रुतात् / अभिविश्रुताद्
अभिविश्रुताभ्याम्
अभिविश्रुतेभ्यः
षष्ठी
अभिविश्रुतस्य
अभिविश्रुतयोः
अभिविश्रुतानाम्
सप्तमी
अभिविश्रुते
अभिविश्रुतयोः
अभिविश्रुतेषु
 
एक
द्वि
बहु
प्रथमा
अभिविश्रुतः
अभिविश्रुतौ
अभिविश्रुताः
सम्बोधन
अभिविश्रुत
अभिविश्रुतौ
अभिविश्रुताः
द्वितीया
अभिविश्रुतम्
अभिविश्रुतौ
अभिविश्रुतान्
तृतीया
अभिविश्रुतेन
अभिविश्रुताभ्याम्
अभिविश्रुतैः
चतुर्थी
अभिविश्रुताय
अभिविश्रुताभ्याम्
अभिविश्रुतेभ्यः
पञ्चमी
अभिविश्रुतात् / अभिविश्रुताद्
अभिविश्रुताभ्याम्
अभिविश्रुतेभ्यः
षष्ठी
अभिविश्रुतस्य
अभिविश्रुतयोः
अभिविश्रुतानाम्
सप्तमी
अभिविश्रुते
अभिविश्रुतयोः
अभिविश्रुतेषु


अन्याः