अभिमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिमानः
अभिमानौ
अभिमानाः
सम्बोधन
अभिमान
अभिमानौ
अभिमानाः
द्वितीया
अभिमानम्
अभिमानौ
अभिमानान्
तृतीया
अभिमानेन
अभिमानाभ्याम्
अभिमानैः
चतुर्थी
अभिमानाय
अभिमानाभ्याम्
अभिमानेभ्यः
पञ्चमी
अभिमानात् / अभिमानाद्
अभिमानाभ्याम्
अभिमानेभ्यः
षष्ठी
अभिमानस्य
अभिमानयोः
अभिमानानाम्
सप्तमी
अभिमाने
अभिमानयोः
अभिमानेषु
 
एक
द्वि
बहु
प्रथमा
अभिमानः
अभिमानौ
अभिमानाः
सम्बोधन
अभिमान
अभिमानौ
अभिमानाः
द्वितीया
अभिमानम्
अभिमानौ
अभिमानान्
तृतीया
अभिमानेन
अभिमानाभ्याम्
अभिमानैः
चतुर्थी
अभिमानाय
अभिमानाभ्याम्
अभिमानेभ्यः
पञ्चमी
अभिमानात् / अभिमानाद्
अभिमानाभ्याम्
अभिमानेभ्यः
षष्ठी
अभिमानस्य
अभिमानयोः
अभिमानानाम्
सप्तमी
अभिमाने
अभिमानयोः
अभिमानेषु