अभिनव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिनवः
अभिनवौ
अभिनवाः
सम्बोधन
अभिनव
अभिनवौ
अभिनवाः
द्वितीया
अभिनवम्
अभिनवौ
अभिनवान्
तृतीया
अभिनवेन
अभिनवाभ्याम्
अभिनवैः
चतुर्थी
अभिनवाय
अभिनवाभ्याम्
अभिनवेभ्यः
पञ्चमी
अभिनवात् / अभिनवाद्
अभिनवाभ्याम्
अभिनवेभ्यः
षष्ठी
अभिनवस्य
अभिनवयोः
अभिनवानाम्
सप्तमी
अभिनवे
अभिनवयोः
अभिनवेषु
 
एक
द्वि
बहु
प्रथमा
अभिनवः
अभिनवौ
अभिनवाः
सम्बोधन
अभिनव
अभिनवौ
अभिनवाः
द्वितीया
अभिनवम्
अभिनवौ
अभिनवान्
तृतीया
अभिनवेन
अभिनवाभ्याम्
अभिनवैः
चतुर्थी
अभिनवाय
अभिनवाभ्याम्
अभिनवेभ्यः
पञ्चमी
अभिनवात् / अभिनवाद्
अभिनवाभ्याम्
अभिनवेभ्यः
षष्ठी
अभिनवस्य
अभिनवयोः
अभिनवानाम्
सप्तमी
अभिनवे
अभिनवयोः
अभिनवेषु


अन्याः