अप्रिय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अप्रियः
अप्रियौ
अप्रियाः
सम्बोधन
अप्रिय
अप्रियौ
अप्रियाः
द्वितीया
अप्रियम्
अप्रियौ
अप्रियान्
तृतीया
अप्रियेण
अप्रियाभ्याम्
अप्रियैः
चतुर्थी
अप्रियाय
अप्रियाभ्याम्
अप्रियेभ्यः
पञ्चमी
अप्रियात् / अप्रियाद्
अप्रियाभ्याम्
अप्रियेभ्यः
षष्ठी
अप्रियस्य
अप्रिययोः
अप्रियाणाम्
सप्तमी
अप्रिये
अप्रिययोः
अप्रियेषु
 
एक
द्वि
बहु
प्रथमा
अप्रियः
अप्रियौ
अप्रियाः
सम्बोधन
अप्रिय
अप्रियौ
अप्रियाः
द्वितीया
अप्रियम्
अप्रियौ
अप्रियान्
तृतीया
अप्रियेण
अप्रियाभ्याम्
अप्रियैः
चतुर्थी
अप्रियाय
अप्रियाभ्याम्
अप्रियेभ्यः
पञ्चमी
अप्रियात् / अप्रियाद्
अप्रियाभ्याम्
अप्रियेभ्यः
षष्ठी
अप्रियस्य
अप्रिययोः
अप्रियाणाम्
सप्तमी
अप्रिये
अप्रिययोः
अप्रियेषु


अन्याः