अपूर्यमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अपूर्यमाणः
अपूर्यमाणौ
अपूर्यमाणाः
सम्बोधन
अपूर्यमाण
अपूर्यमाणौ
अपूर्यमाणाः
द्वितीया
अपूर्यमाणम्
अपूर्यमाणौ
अपूर्यमाणान्
तृतीया
अपूर्यमाणेन
अपूर्यमाणाभ्याम्
अपूर्यमाणैः
चतुर्थी
अपूर्यमाणाय
अपूर्यमाणाभ्याम्
अपूर्यमाणेभ्यः
पञ्चमी
अपूर्यमाणात् / अपूर्यमाणाद्
अपूर्यमाणाभ्याम्
अपूर्यमाणेभ्यः
षष्ठी
अपूर्यमाणस्य
अपूर्यमाणयोः
अपूर्यमाणानाम्
सप्तमी
अपूर्यमाणे
अपूर्यमाणयोः
अपूर्यमाणेषु
 
एक
द्वि
बहु
प्रथमा
अपूर्यमाणः
अपूर्यमाणौ
अपूर्यमाणाः
सम्बोधन
अपूर्यमाण
अपूर्यमाणौ
अपूर्यमाणाः
द्वितीया
अपूर्यमाणम्
अपूर्यमाणौ
अपूर्यमाणान्
तृतीया
अपूर्यमाणेन
अपूर्यमाणाभ्याम्
अपूर्यमाणैः
चतुर्थी
अपूर्यमाणाय
अपूर्यमाणाभ्याम्
अपूर्यमाणेभ्यः
पञ्चमी
अपूर्यमाणात् / अपूर्यमाणाद्
अपूर्यमाणाभ्याम्
अपूर्यमाणेभ्यः
षष्ठी
अपूर्यमाणस्य
अपूर्यमाणयोः
अपूर्यमाणानाम्
सप्तमी
अपूर्यमाणे
अपूर्यमाणयोः
अपूर्यमाणेषु


अन्याः