अपाय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अपायः
अपायौ
अपायाः
सम्बोधन
अपाय
अपायौ
अपायाः
द्वितीया
अपायम्
अपायौ
अपायान्
तृतीया
अपायेन
अपायाभ्याम्
अपायैः
चतुर्थी
अपायाय
अपायाभ्याम्
अपायेभ्यः
पञ्चमी
अपायात् / अपायाद्
अपायाभ्याम्
अपायेभ्यः
षष्ठी
अपायस्य
अपाययोः
अपायानाम्
सप्तमी
अपाये
अपाययोः
अपायेषु
 
एक
द्वि
बहु
प्रथमा
अपायः
अपायौ
अपायाः
सम्बोधन
अपाय
अपायौ
अपायाः
द्वितीया
अपायम्
अपायौ
अपायान्
तृतीया
अपायेन
अपायाभ्याम्
अपायैः
चतुर्थी
अपायाय
अपायाभ्याम्
अपायेभ्यः
पञ्चमी
अपायात् / अपायाद्
अपायाभ्याम्
अपायेभ्यः
षष्ठी
अपायस्य
अपाययोः
अपायानाम्
सप्तमी
अपाये
अपाययोः
अपायेषु