अपांनप्त्रीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अपांनप्त्रीयम्
अपांनप्त्रीये
अपांनप्त्रीयाणि
सम्बोधन
अपांनप्त्रीय
अपांनप्त्रीये
अपांनप्त्रीयाणि
द्वितीया
अपांनप्त्रीयम्
अपांनप्त्रीये
अपांनप्त्रीयाणि
तृतीया
अपांनप्त्रीयेण
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयैः
चतुर्थी
अपांनप्त्रीयाय
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयेभ्यः
पञ्चमी
अपांनप्त्रीयात् / अपांनप्त्रीयाद्
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयेभ्यः
षष्ठी
अपांनप्त्रीयस्य
अपांनप्त्रीययोः
अपांनप्त्रीयाणाम्
सप्तमी
अपांनप्त्रीये
अपांनप्त्रीययोः
अपांनप्त्रीयेषु
 
एक
द्वि
बहु
प्रथमा
अपांनप्त्रीयम्
अपांनप्त्रीये
अपांनप्त्रीयाणि
सम्बोधन
अपांनप्त्रीय
अपांनप्त्रीये
अपांनप्त्रीयाणि
द्वितीया
अपांनप्त्रीयम्
अपांनप्त्रीये
अपांनप्त्रीयाणि
तृतीया
अपांनप्त्रीयेण
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयैः
चतुर्थी
अपांनप्त्रीयाय
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयेभ्यः
पञ्चमी
अपांनप्त्रीयात् / अपांनप्त्रीयाद्
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयेभ्यः
षष्ठी
अपांनप्त्रीयस्य
अपांनप्त्रीययोः
अपांनप्त्रीयाणाम्
सप्तमी
अपांनप्त्रीये
अपांनप्त्रीययोः
अपांनप्त्रीयेषु


अन्याः