अपांनप्त्रीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अपांनप्त्रीया
अपांनप्त्रीये
अपांनप्त्रीयाः
सम्बोधन
अपांनप्त्रीये
अपांनप्त्रीये
अपांनप्त्रीयाः
द्वितीया
अपांनप्त्रीयाम्
अपांनप्त्रीये
अपांनप्त्रीयाः
तृतीया
अपांनप्त्रीयया
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभिः
चतुर्थी
अपांनप्त्रीयायै
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभ्यः
पञ्चमी
अपांनप्त्रीयायाः
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभ्यः
षष्ठी
अपांनप्त्रीयायाः
अपांनप्त्रीययोः
अपांनप्त्रीयाणाम्
सप्तमी
अपांनप्त्रीयायाम्
अपांनप्त्रीययोः
अपांनप्त्रीयासु
 
एक
द्वि
बहु
प्रथमा
अपांनप्त्रीया
अपांनप्त्रीये
अपांनप्त्रीयाः
सम्बोधन
अपांनप्त्रीये
अपांनप्त्रीये
अपांनप्त्रीयाः
द्वितीया
अपांनप्त्रीयाम्
अपांनप्त्रीये
अपांनप्त्रीयाः
तृतीया
अपांनप्त्रीयया
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभिः
चतुर्थी
अपांनप्त्रीयायै
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभ्यः
पञ्चमी
अपांनप्त्रीयायाः
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभ्यः
षष्ठी
अपांनप्त्रीयायाः
अपांनप्त्रीययोः
अपांनप्त्रीयाणाम्
सप्तमी
अपांनप्त्रीयायाम्
अपांनप्त्रीययोः
अपांनप्त्रीयासु


अन्याः