अपभ्रंश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अपभ्रंशः
अपभ्रंशौ
अपभ्रंशाः
सम्बोधन
अपभ्रंश
अपभ्रंशौ
अपभ्रंशाः
द्वितीया
अपभ्रंशम्
अपभ्रंशौ
अपभ्रंशान्
तृतीया
अपभ्रंशेन
अपभ्रंशाभ्याम्
अपभ्रंशैः
चतुर्थी
अपभ्रंशाय
अपभ्रंशाभ्याम्
अपभ्रंशेभ्यः
पञ्चमी
अपभ्रंशात् / अपभ्रंशाद्
अपभ्रंशाभ्याम्
अपभ्रंशेभ्यः
षष्ठी
अपभ्रंशस्य
अपभ्रंशयोः
अपभ्रंशानाम्
सप्तमी
अपभ्रंशे
अपभ्रंशयोः
अपभ्रंशेषु
 
एक
द्वि
बहु
प्रथमा
अपभ्रंशः
अपभ्रंशौ
अपभ्रंशाः
सम्बोधन
अपभ्रंश
अपभ्रंशौ
अपभ्रंशाः
द्वितीया
अपभ्रंशम्
अपभ्रंशौ
अपभ्रंशान्
तृतीया
अपभ्रंशेन
अपभ्रंशाभ्याम्
अपभ्रंशैः
चतुर्थी
अपभ्रंशाय
अपभ्रंशाभ्याम्
अपभ्रंशेभ्यः
पञ्चमी
अपभ्रंशात् / अपभ्रंशाद्
अपभ्रंशाभ्याम्
अपभ्रंशेभ्यः
षष्ठी
अपभ्रंशस्य
अपभ्रंशयोः
अपभ्रंशानाम्
सप्तमी
अपभ्रंशे
अपभ्रंशयोः
अपभ्रंशेषु