अन्सितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्सितव्यः
अन्सितव्यौ
अन्सितव्याः
द्वितीया
अन्सितव्यम्
अन्सितव्यौ
अन्सितव्यान्
तृतीया
अन्सितव्येन
अन्सितव्याभ्याम्
अन्सितव्यैः
चतुर्थी
अन्सितव्याय
अन्सितव्याभ्याम्
अन्सितव्येभ्यः
पञ्चमी
अन्सितव्यात् / अन्सितव्याद्
अन्सितव्याभ्याम्
अन्सितव्येभ्यः
षष्ठी
अन्सितव्यस्य
अन्सितव्ययोः
अन्सितव्यानाम्
सप्तमी
अन्सितव्ये
अन्सितव्ययोः
अन्सितव्येषु
 
एक
द्वि
बहु
प्रथमा
अन्सितव्यः
अन्सितव्यौ
अन्सितव्याः
द्वितीया
अन्सितव्यम्
अन्सितव्यौ
अन्सितव्यान्
तृतीया
अन्सितव्येन
अन्सितव्याभ्याम्
अन्सितव्यैः
चतुर्थी
अन्सितव्याय
अन्सितव्याभ्याम्
अन्सितव्येभ्यः
पञ्चमी
अन्सितव्यात् / अन्सितव्याद्
अन्सितव्याभ्याम्
अन्सितव्येभ्यः
षष्ठी
अन्सितव्यस्य
अन्सितव्ययोः
अन्सितव्यानाम्
सप्तमी
अन्सितव्ये
अन्सितव्ययोः
अन्सितव्येषु


अन्याः