अन्सयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्सयितव्यः
अन्सयितव्यौ
अन्सयितव्याः
द्वितीया
अन्सयितव्यम्
अन्सयितव्यौ
अन्सयितव्यान्
तृतीया
अन्सयितव्येन
अन्सयितव्याभ्याम्
अन्सयितव्यैः
चतुर्थी
अन्सयितव्याय
अन्सयितव्याभ्याम्
अन्सयितव्येभ्यः
पञ्चमी
अन्सयितव्यात् / अन्सयितव्याद्
अन्सयितव्याभ्याम्
अन्सयितव्येभ्यः
षष्ठी
अन्सयितव्यस्य
अन्सयितव्ययोः
अन्सयितव्यानाम्
सप्तमी
अन्सयितव्ये
अन्सयितव्ययोः
अन्सयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अन्सयितव्यः
अन्सयितव्यौ
अन्सयितव्याः
द्वितीया
अन्सयितव्यम्
अन्सयितव्यौ
अन्सयितव्यान्
तृतीया
अन्सयितव्येन
अन्सयितव्याभ्याम्
अन्सयितव्यैः
चतुर्थी
अन्सयितव्याय
अन्सयितव्याभ्याम्
अन्सयितव्येभ्यः
पञ्चमी
अन्सयितव्यात् / अन्सयितव्याद्
अन्सयितव्याभ्याम्
अन्सयितव्येभ्यः
षष्ठी
अन्सयितव्यस्य
अन्सयितव्ययोः
अन्सयितव्यानाम्
सप्तमी
अन्सयितव्ये
अन्सयितव्ययोः
अन्सयितव्येषु


अन्याः