अन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्दनीयः
अन्दनीयौ
अन्दनीयाः
सम्बोधन
अन्दनीय
अन्दनीयौ
अन्दनीयाः
द्वितीया
अन्दनीयम्
अन्दनीयौ
अन्दनीयान्
तृतीया
अन्दनीयेन
अन्दनीयाभ्याम्
अन्दनीयैः
चतुर्थी
अन्दनीयाय
अन्दनीयाभ्याम्
अन्दनीयेभ्यः
पञ्चमी
अन्दनीयात् / अन्दनीयाद्
अन्दनीयाभ्याम्
अन्दनीयेभ्यः
षष्ठी
अन्दनीयस्य
अन्दनीययोः
अन्दनीयानाम्
सप्तमी
अन्दनीये
अन्दनीययोः
अन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
अन्दनीयः
अन्दनीयौ
अन्दनीयाः
सम्बोधन
अन्दनीय
अन्दनीयौ
अन्दनीयाः
द्वितीया
अन्दनीयम्
अन्दनीयौ
अन्दनीयान्
तृतीया
अन्दनीयेन
अन्दनीयाभ्याम्
अन्दनीयैः
चतुर्थी
अन्दनीयाय
अन्दनीयाभ्याम्
अन्दनीयेभ्यः
पञ्चमी
अन्दनीयात् / अन्दनीयाद्
अन्दनीयाभ्याम्
अन्दनीयेभ्यः
षष्ठी
अन्दनीयस्य
अन्दनीययोः
अन्दनीयानाम्
सप्तमी
अन्दनीये
अन्दनीययोः
अन्दनीयेषु


अन्याः