अन्कयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्कयमानः
अन्कयमानौ
अन्कयमानाः
सम्बोधन
अन्कयमान
अन्कयमानौ
अन्कयमानाः
द्वितीया
अन्कयमानम्
अन्कयमानौ
अन्कयमानान्
तृतीया
अन्कयमानेन
अन्कयमानाभ्याम्
अन्कयमानैः
चतुर्थी
अन्कयमानाय
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
पञ्चमी
अन्कयमानात् / अन्कयमानाद्
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
षष्ठी
अन्कयमानस्य
अन्कयमानयोः
अन्कयमानानाम्
सप्तमी
अन्कयमाने
अन्कयमानयोः
अन्कयमानेषु
 
एक
द्वि
बहु
प्रथमा
अन्कयमानः
अन्कयमानौ
अन्कयमानाः
सम्बोधन
अन्कयमान
अन्कयमानौ
अन्कयमानाः
द्वितीया
अन्कयमानम्
अन्कयमानौ
अन्कयमानान्
तृतीया
अन्कयमानेन
अन्कयमानाभ्याम्
अन्कयमानैः
चतुर्थी
अन्कयमानाय
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
पञ्चमी
अन्कयमानात् / अन्कयमानाद्
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
षष्ठी
अन्कयमानस्य
अन्कयमानयोः
अन्कयमानानाम्
सप्तमी
अन्कयमाने
अन्कयमानयोः
अन्कयमानेषु


अन्याः