अनुष्ठेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुष्ठेयः
अनुष्ठेयौ
अनुष्ठेयाः
सम्बोधन
अनुष्ठेय
अनुष्ठेयौ
अनुष्ठेयाः
द्वितीया
अनुष्ठेयम्
अनुष्ठेयौ
अनुष्ठेयान्
तृतीया
अनुष्ठेयेन
अनुष्ठेयाभ्याम्
अनुष्ठेयैः
चतुर्थी
अनुष्ठेयाय
अनुष्ठेयाभ्याम्
अनुष्ठेयेभ्यः
पञ्चमी
अनुष्ठेयात् / अनुष्ठेयाद्
अनुष्ठेयाभ्याम्
अनुष्ठेयेभ्यः
षष्ठी
अनुष्ठेयस्य
अनुष्ठेययोः
अनुष्ठेयानाम्
सप्तमी
अनुष्ठेये
अनुष्ठेययोः
अनुष्ठेयेषु
 
एक
द्वि
बहु
प्रथमा
अनुष्ठेयः
अनुष्ठेयौ
अनुष्ठेयाः
सम्बोधन
अनुष्ठेय
अनुष्ठेयौ
अनुष्ठेयाः
द्वितीया
अनुष्ठेयम्
अनुष्ठेयौ
अनुष्ठेयान्
तृतीया
अनुष्ठेयेन
अनुष्ठेयाभ्याम्
अनुष्ठेयैः
चतुर्थी
अनुष्ठेयाय
अनुष्ठेयाभ्याम्
अनुष्ठेयेभ्यः
पञ्चमी
अनुष्ठेयात् / अनुष्ठेयाद्
अनुष्ठेयाभ्याम्
अनुष्ठेयेभ्यः
षष्ठी
अनुष्ठेयस्य
अनुष्ठेययोः
अनुष्ठेयानाम्
सप्तमी
अनुष्ठेये
अनुष्ठेययोः
अनुष्ठेयेषु


अन्याः