अनुरुध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुरुधः
अनुरुधौ
अनुरुधाः
सम्बोधन
अनुरुध
अनुरुधौ
अनुरुधाः
द्वितीया
अनुरुधम्
अनुरुधौ
अनुरुधान्
तृतीया
अनुरुधेन
अनुरुधाभ्याम्
अनुरुधैः
चतुर्थी
अनुरुधाय
अनुरुधाभ्याम्
अनुरुधेभ्यः
पञ्चमी
अनुरुधात् / अनुरुधाद्
अनुरुधाभ्याम्
अनुरुधेभ्यः
षष्ठी
अनुरुधस्य
अनुरुधयोः
अनुरुधानाम्
सप्तमी
अनुरुधे
अनुरुधयोः
अनुरुधेषु
 
एक
द्वि
बहु
प्रथमा
अनुरुधः
अनुरुधौ
अनुरुधाः
सम्बोधन
अनुरुध
अनुरुधौ
अनुरुधाः
द्वितीया
अनुरुधम्
अनुरुधौ
अनुरुधान्
तृतीया
अनुरुधेन
अनुरुधाभ्याम्
अनुरुधैः
चतुर्थी
अनुरुधाय
अनुरुधाभ्याम्
अनुरुधेभ्यः
पञ्चमी
अनुरुधात् / अनुरुधाद्
अनुरुधाभ्याम्
अनुरुधेभ्यः
षष्ठी
अनुरुधस्य
अनुरुधयोः
अनुरुधानाम्
सप्तमी
अनुरुधे
अनुरुधयोः
अनुरुधेषु


अन्याः