अनुरुध्यमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुरुध्यमानः
अनुरुध्यमानौ
अनुरुध्यमानाः
सम्बोधन
अनुरुध्यमान
अनुरुध्यमानौ
अनुरुध्यमानाः
द्वितीया
अनुरुध्यमानम्
अनुरुध्यमानौ
अनुरुध्यमानान्
तृतीया
अनुरुध्यमानेन
अनुरुध्यमानाभ्याम्
अनुरुध्यमानैः
चतुर्थी
अनुरुध्यमानाय
अनुरुध्यमानाभ्याम्
अनुरुध्यमानेभ्यः
पञ्चमी
अनुरुध्यमानात् / अनुरुध्यमानाद्
अनुरुध्यमानाभ्याम्
अनुरुध्यमानेभ्यः
षष्ठी
अनुरुध्यमानस्य
अनुरुध्यमानयोः
अनुरुध्यमानानाम्
सप्तमी
अनुरुध्यमाने
अनुरुध्यमानयोः
अनुरुध्यमानेषु
 
एक
द्वि
बहु
प्रथमा
अनुरुध्यमानः
अनुरुध्यमानौ
अनुरुध्यमानाः
सम्बोधन
अनुरुध्यमान
अनुरुध्यमानौ
अनुरुध्यमानाः
द्वितीया
अनुरुध्यमानम्
अनुरुध्यमानौ
अनुरुध्यमानान्
तृतीया
अनुरुध्यमानेन
अनुरुध्यमानाभ्याम्
अनुरुध्यमानैः
चतुर्थी
अनुरुध्यमानाय
अनुरुध्यमानाभ्याम्
अनुरुध्यमानेभ्यः
पञ्चमी
अनुरुध्यमानात् / अनुरुध्यमानाद्
अनुरुध्यमानाभ्याम्
अनुरुध्यमानेभ्यः
षष्ठी
अनुरुध्यमानस्य
अनुरुध्यमानयोः
अनुरुध्यमानानाम्
सप्तमी
अनुरुध्यमाने
अनुरुध्यमानयोः
अनुरुध्यमानेषु


अन्याः