अनुराग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुरागः
अनुरागौ
अनुरागाः
सम्बोधन
अनुराग
अनुरागौ
अनुरागाः
द्वितीया
अनुरागम्
अनुरागौ
अनुरागान्
तृतीया
अनुरागेण
अनुरागाभ्याम्
अनुरागैः
चतुर्थी
अनुरागाय
अनुरागाभ्याम्
अनुरागेभ्यः
पञ्चमी
अनुरागात् / अनुरागाद्
अनुरागाभ्याम्
अनुरागेभ्यः
षष्ठी
अनुरागस्य
अनुरागयोः
अनुरागाणाम्
सप्तमी
अनुरागे
अनुरागयोः
अनुरागेषु
 
एक
द्वि
बहु
प्रथमा
अनुरागः
अनुरागौ
अनुरागाः
सम्बोधन
अनुराग
अनुरागौ
अनुरागाः
द्वितीया
अनुरागम्
अनुरागौ
अनुरागान्
तृतीया
अनुरागेण
अनुरागाभ्याम्
अनुरागैः
चतुर्थी
अनुरागाय
अनुरागाभ्याम्
अनुरागेभ्यः
पञ्चमी
अनुरागात् / अनुरागाद्
अनुरागाभ्याम्
अनुरागेभ्यः
षष्ठी
अनुरागस्य
अनुरागयोः
अनुरागाणाम्
सप्तमी
अनुरागे
अनुरागयोः
अनुरागेषु