अध्वन्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
सम्बोधन
अध्वन्य
अध्वन्ये
अध्वन्यानि
द्वितीया
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
तृतीया
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
चतुर्थी
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
पञ्चमी
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
षष्ठी
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
सप्तमी
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु
 
एक
द्वि
बहु
प्रथमा
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
सम्बोधन
अध्वन्य
अध्वन्ये
अध्वन्यानि
द्वितीया
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
तृतीया
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
चतुर्थी
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
पञ्चमी
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
षष्ठी
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
सप्तमी
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु


अन्याः