अध्वन्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्वन्या
अध्वन्ये
अध्वन्याः
सम्बोधन
अध्वन्ये
अध्वन्ये
अध्वन्याः
द्वितीया
अध्वन्याम्
अध्वन्ये
अध्वन्याः
तृतीया
अध्वन्यया
अध्वन्याभ्याम्
अध्वन्याभिः
चतुर्थी
अध्वन्यायै
अध्वन्याभ्याम्
अध्वन्याभ्यः
पञ्चमी
अध्वन्यायाः
अध्वन्याभ्याम्
अध्वन्याभ्यः
षष्ठी
अध्वन्यायाः
अध्वन्ययोः
अध्वन्यानाम्
सप्तमी
अध्वन्यायाम्
अध्वन्ययोः
अध्वन्यासु
 
एक
द्वि
बहु
प्रथमा
अध्वन्या
अध्वन्ये
अध्वन्याः
सम्बोधन
अध्वन्ये
अध्वन्ये
अध्वन्याः
द्वितीया
अध्वन्याम्
अध्वन्ये
अध्वन्याः
तृतीया
अध्वन्यया
अध्वन्याभ्याम्
अध्वन्याभिः
चतुर्थी
अध्वन्यायै
अध्वन्याभ्याम्
अध्वन्याभ्यः
पञ्चमी
अध्वन्यायाः
अध्वन्याभ्याम्
अध्वन्याभ्यः
षष्ठी
अध्वन्यायाः
अध्वन्ययोः
अध्वन्यानाम्
सप्तमी
अध्वन्यायाम्
अध्वन्ययोः
अध्वन्यासु


अन्याः