अध्येतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्येतव्या
अध्येतव्ये
अध्येतव्याः
सम्बोधन
अध्येतव्ये
अध्येतव्ये
अध्येतव्याः
द्वितीया
अध्येतव्याम्
अध्येतव्ये
अध्येतव्याः
तृतीया
अध्येतव्यया
अध्येतव्याभ्याम्
अध्येतव्याभिः
चतुर्थी
अध्येतव्यायै
अध्येतव्याभ्याम्
अध्येतव्याभ्यः
पञ्चमी
अध्येतव्यायाः
अध्येतव्याभ्याम्
अध्येतव्याभ्यः
षष्ठी
अध्येतव्यायाः
अध्येतव्ययोः
अध्येतव्यानाम्
सप्तमी
अध्येतव्यायाम्
अध्येतव्ययोः
अध्येतव्यासु
 
एक
द्वि
बहु
प्रथमा
अध्येतव्या
अध्येतव्ये
अध्येतव्याः
सम्बोधन
अध्येतव्ये
अध्येतव्ये
अध्येतव्याः
द्वितीया
अध्येतव्याम्
अध्येतव्ये
अध्येतव्याः
तृतीया
अध्येतव्यया
अध्येतव्याभ्याम्
अध्येतव्याभिः
चतुर्थी
अध्येतव्यायै
अध्येतव्याभ्याम्
अध्येतव्याभ्यः
पञ्चमी
अध्येतव्यायाः
अध्येतव्याभ्याम्
अध्येतव्याभ्यः
षष्ठी
अध्येतव्यायाः
अध्येतव्ययोः
अध्येतव्यानाम्
सप्तमी
अध्येतव्यायाम्
अध्येतव्ययोः
अध्येतव्यासु


अन्याः