अध्यय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्ययः
अध्ययौ
अध्ययाः
सम्बोधन
अध्यय
अध्ययौ
अध्ययाः
द्वितीया
अध्ययम्
अध्ययौ
अध्ययान्
तृतीया
अध्ययेन
अध्ययाभ्याम्
अध्ययैः
चतुर्थी
अध्ययाय
अध्ययाभ्याम्
अध्ययेभ्यः
पञ्चमी
अध्ययात् / अध्ययाद्
अध्ययाभ्याम्
अध्ययेभ्यः
षष्ठी
अध्ययस्य
अध्यययोः
अध्ययानाम्
सप्तमी
अध्यये
अध्यययोः
अध्ययेषु
 
एक
द्वि
बहु
प्रथमा
अध्ययः
अध्ययौ
अध्ययाः
सम्बोधन
अध्यय
अध्ययौ
अध्ययाः
द्वितीया
अध्ययम्
अध्ययौ
अध्ययान्
तृतीया
अध्ययेन
अध्ययाभ्याम्
अध्ययैः
चतुर्थी
अध्ययाय
अध्ययाभ्याम्
अध्ययेभ्यः
पञ्चमी
अध्ययात् / अध्ययाद्
अध्ययाभ्याम्
अध्ययेभ्यः
षष्ठी
अध्ययस्य
अध्यययोः
अध्ययानाम्
सप्तमी
अध्यये
अध्यययोः
अध्ययेषु


अन्याः