अधीयान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधीयानः
अधीयानौ
अधीयानाः
सम्बोधन
अधीयान
अधीयानौ
अधीयानाः
द्वितीया
अधीयानम्
अधीयानौ
अधीयानान्
तृतीया
अधीयानेन
अधीयानाभ्याम्
अधीयानैः
चतुर्थी
अधीयानाय
अधीयानाभ्याम्
अधीयानेभ्यः
पञ्चमी
अधीयानात् / अधीयानाद्
अधीयानाभ्याम्
अधीयानेभ्यः
षष्ठी
अधीयानस्य
अधीयानयोः
अधीयानानाम्
सप्तमी
अधीयाने
अधीयानयोः
अधीयानेषु
 
एक
द्वि
बहु
प्रथमा
अधीयानः
अधीयानौ
अधीयानाः
सम्बोधन
अधीयान
अधीयानौ
अधीयानाः
द्वितीया
अधीयानम्
अधीयानौ
अधीयानान्
तृतीया
अधीयानेन
अधीयानाभ्याम्
अधीयानैः
चतुर्थी
अधीयानाय
अधीयानाभ्याम्
अधीयानेभ्यः
पञ्चमी
अधीयानात् / अधीयानाद्
अधीयानाभ्याम्
अधीयानेभ्यः
षष्ठी
अधीयानस्य
अधीयानयोः
अधीयानानाम्
सप्तमी
अधीयाने
अधीयानयोः
अधीयानेषु


अन्याः