अधीयान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधीयानम्
अधीयाने
अधीयानानि
सम्बोधन
अधीयान
अधीयाने
अधीयानानि
द्वितीया
अधीयानम्
अधीयाने
अधीयानानि
तृतीया
अधीयानेन
अधीयानाभ्याम्
अधीयानैः
चतुर्थी
अधीयानाय
अधीयानाभ्याम्
अधीयानेभ्यः
पञ्चमी
अधीयानात् / अधीयानाद्
अधीयानाभ्याम्
अधीयानेभ्यः
षष्ठी
अधीयानस्य
अधीयानयोः
अधीयानानाम्
सप्तमी
अधीयाने
अधीयानयोः
अधीयानेषु
 
एक
द्वि
बहु
प्रथमा
अधीयानम्
अधीयाने
अधीयानानि
सम्बोधन
अधीयान
अधीयाने
अधीयानानि
द्वितीया
अधीयानम्
अधीयाने
अधीयानानि
तृतीया
अधीयानेन
अधीयानाभ्याम्
अधीयानैः
चतुर्थी
अधीयानाय
अधीयानाभ्याम्
अधीयानेभ्यः
पञ्चमी
अधीयानात् / अधीयानाद्
अधीयानाभ्याम्
अधीयानेभ्यः
षष्ठी
अधीयानस्य
अधीयानयोः
अधीयानानाम्
सप्तमी
अधीयाने
अधीयानयोः
अधीयानेषु


अन्याः