अधि + दृश् Dhatu Roop - दृशिँर् प्रेक्षणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
अधिदृश्यते
अधिदृश्येते
अधिदृश्यन्ते
मध्यम
अधिदृश्यसे
अधिदृश्येथे
अधिदृश्यध्वे
उत्तम
अधिदृश्ये
अधिदृश्यावहे
अधिदृश्यामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
अधिददृशे
अधिददृशाते
अधिददृशिरे
मध्यम
अधिददृशिषे
अधिददृशाथे
अधिददृशिध्वे
उत्तम
अधिददृशे
अधिददृशिवहे
अधिददृशिमहे
लुट् लकारः
एक
द्वि
बहु
प्रथम
अधिदर्शिता / अधिद्रष्टा
अधिदर्शितारौ / अधिद्रष्टारौ
अधिदर्शितारः / अधिद्रष्टारः
मध्यम
अधिदर्शितासे / अधिद्रष्टासे
अधिदर्शितासाथे / अधिद्रष्टासाथे
अधिदर्शिताध्वे / अधिद्रष्टाध्वे
उत्तम
अधिदर्शिताहे / अधिद्रष्टाहे
अधिदर्शितास्वहे / अधिद्रष्टास्वहे
अधिदर्शितास्महे / अधिद्रष्टास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
अधिदर्शिष्यते / अधिद्रक्ष्यते
अधिदर्शिष्येते / अधिद्रक्ष्येते
अधिदर्शिष्यन्ते / अधिद्रक्ष्यन्ते
मध्यम
अधिदर्शिष्यसे / अधिद्रक्ष्यसे
अधिदर्शिष्येथे / अधिद्रक्ष्येथे
अधिदर्शिष्यध्वे / अधिद्रक्ष्यध्वे
उत्तम
अधिदर्शिष्ये / अधिद्रक्ष्ये
अधिदर्शिष्यावहे / अधिद्रक्ष्यावहे
अधिदर्शिष्यामहे / अधिद्रक्ष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
अधिदृश्यताम्
अधिदृश्येताम्
अधिदृश्यन्ताम्
मध्यम
अधिदृश्यस्व
अधिदृश्येथाम्
अधिदृश्यध्वम्
उत्तम
अधिदृश्यै
अधिदृश्यावहै
अधिदृश्यामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अध्यदृश्यत
अध्यदृश्येताम्
अध्यदृश्यन्त
मध्यम
अध्यदृश्यथाः
अध्यदृश्येथाम्
अध्यदृश्यध्वम्
उत्तम
अध्यदृश्ये
अध्यदृश्यावहि
अध्यदृश्यामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
अधिदृश्येत
अधिदृश्येयाताम्
अधिदृश्येरन्
मध्यम
अधिदृश्येथाः
अधिदृश्येयाथाम्
अधिदृश्येध्वम्
उत्तम
अधिदृश्येय
अधिदृश्येवहि
अधिदृश्येमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
अधिदर्शिषीष्ट / अधिदृक्षीष्ट
अधिदर्शिषीयास्ताम् / अधिदृक्षीयास्ताम्
अधिदर्शिषीरन् / अधिदृक्षीरन्
मध्यम
अधिदर्शिषीष्ठाः / अधिदृक्षीष्ठाः
अधिदर्शिषीयास्थाम् / अधिदृक्षीयास्थाम्
अधिदर्शिषीध्वम् / अधिदृक्षीध्वम्
उत्तम
अधिदर्शिषीय / अधिदृक्षीय
अधिदर्शिषीवहि / अधिदृक्षीवहि
अधिदर्शिषीमहि / अधिदृक्षीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अध्यदर्शि
अध्यदर्शिषाताम् / अध्यदृक्षाताम्
अध्यदर्शिषत / अध्यदृक्षत
मध्यम
अध्यदर्शिष्ठाः / अध्यदृष्ठाः
अध्यदर्शिषाथाम् / अध्यदृक्षाथाम्
अध्यदर्शिढ्वम् / अध्यदृड्ढ्वम्
उत्तम
अध्यदर्शिषि / अध्यदृक्षि
अध्यदर्शिष्वहि / अध्यदृक्ष्वहि
अध्यदर्शिष्महि / अध्यदृक्ष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अध्यदर्शिष्यत / अध्यद्रक्ष्यत
अध्यदर्शिष्येताम् / अध्यद्रक्ष्येताम्
अध्यदर्शिष्यन्त / अध्यद्रक्ष्यन्त
मध्यम
अध्यदर्शिष्यथाः / अध्यद्रक्ष्यथाः
अध्यदर्शिष्येथाम् / अध्यद्रक्ष्येथाम्
अध्यदर्शिष्यध्वम् / अध्यद्रक्ष्यध्वम्
उत्तम
अध्यदर्शिष्ये / अध्यद्रक्ष्ये
अध्यदर्शिष्यावहि / अध्यद्रक्ष्यावहि
अध्यदर्शिष्यामहि / अध्यद्रक्ष्यामहि