अधर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधरः
अधरौ
अधराः
सम्बोधन
अधर
अधरौ
अधराः
द्वितीया
अधरम्
अधरौ
अधरान्
तृतीया
अधरेण
अधराभ्याम्
अधरैः
चतुर्थी
अधराय
अधराभ्याम्
अधरेभ्यः
पञ्चमी
अधरात् / अधराद्
अधराभ्याम्
अधरेभ्यः
षष्ठी
अधरस्य
अधरयोः
अधराणाम्
सप्तमी
अधरे
अधरयोः
अधरेषु
 
एक
द्वि
बहु
प्रथमा
अधरः
अधरौ
अधराः
सम्बोधन
अधर
अधरौ
अधराः
द्वितीया
अधरम्
अधरौ
अधरान्
तृतीया
अधरेण
अधराभ्याम्
अधरैः
चतुर्थी
अधराय
अधराभ्याम्
अधरेभ्यः
पञ्चमी
अधरात् / अधराद्
अधराभ्याम्
अधरेभ्यः
षष्ठी
अधरस्य
अधरयोः
अधराणाम्
सप्तमी
अधरे
अधरयोः
अधरेषु