अत्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अत्तव्या
अत्तव्ये
अत्तव्याः
सम्बोधन
अत्तव्ये
अत्तव्ये
अत्तव्याः
द्वितीया
अत्तव्याम्
अत्तव्ये
अत्तव्याः
तृतीया
अत्तव्यया
अत्तव्याभ्याम्
अत्तव्याभिः
चतुर्थी
अत्तव्यायै
अत्तव्याभ्याम्
अत्तव्याभ्यः
पञ्चमी
अत्तव्यायाः
अत्तव्याभ्याम्
अत्तव्याभ्यः
षष्ठी
अत्तव्यायाः
अत्तव्ययोः
अत्तव्यानाम्
सप्तमी
अत्तव्यायाम्
अत्तव्ययोः
अत्तव्यासु
 
एक
द्वि
बहु
प्रथमा
अत्तव्या
अत्तव्ये
अत्तव्याः
सम्बोधन
अत्तव्ये
अत्तव्ये
अत्तव्याः
द्वितीया
अत्तव्याम्
अत्तव्ये
अत्तव्याः
तृतीया
अत्तव्यया
अत्तव्याभ्याम्
अत्तव्याभिः
चतुर्थी
अत्तव्यायै
अत्तव्याभ्याम्
अत्तव्याभ्यः
पञ्चमी
अत्तव्यायाः
अत्तव्याभ्याम्
अत्तव्याभ्यः
षष्ठी
अत्तव्यायाः
अत्तव्ययोः
अत्तव्यानाम्
सप्तमी
अत्तव्यायाम्
अत्तव्ययोः
अत्तव्यासु


अन्याः