अण्ठितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अण्ठितव्या
अण्ठितव्ये
अण्ठितव्याः
सम्बोधन
अण्ठितव्ये
अण्ठितव्ये
अण्ठितव्याः
द्वितीया
अण्ठितव्याम्
अण्ठितव्ये
अण्ठितव्याः
तृतीया
अण्ठितव्यया
अण्ठितव्याभ्याम्
अण्ठितव्याभिः
चतुर्थी
अण्ठितव्यायै
अण्ठितव्याभ्याम्
अण्ठितव्याभ्यः
पञ्चमी
अण्ठितव्यायाः
अण्ठितव्याभ्याम्
अण्ठितव्याभ्यः
षष्ठी
अण्ठितव्यायाः
अण्ठितव्ययोः
अण्ठितव्यानाम्
सप्तमी
अण्ठितव्यायाम्
अण्ठितव्ययोः
अण्ठितव्यासु
 
एक
द्वि
बहु
प्रथमा
अण्ठितव्या
अण्ठितव्ये
अण्ठितव्याः
सम्बोधन
अण्ठितव्ये
अण्ठितव्ये
अण्ठितव्याः
द्वितीया
अण्ठितव्याम्
अण्ठितव्ये
अण्ठितव्याः
तृतीया
अण्ठितव्यया
अण्ठितव्याभ्याम्
अण्ठितव्याभिः
चतुर्थी
अण्ठितव्यायै
अण्ठितव्याभ्याम्
अण्ठितव्याभ्यः
पञ्चमी
अण्ठितव्यायाः
अण्ठितव्याभ्याम्
अण्ठितव्याभ्यः
षष्ठी
अण्ठितव्यायाः
अण्ठितव्ययोः
अण्ठितव्यानाम्
सप्तमी
अण्ठितव्यायाम्
अण्ठितव्ययोः
अण्ठितव्यासु


अन्याः