अण्ठनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अण्ठनीया
अण्ठनीये
अण्ठनीयाः
सम्बोधन
अण्ठनीये
अण्ठनीये
अण्ठनीयाः
द्वितीया
अण्ठनीयाम्
अण्ठनीये
अण्ठनीयाः
तृतीया
अण्ठनीयया
अण्ठनीयाभ्याम्
अण्ठनीयाभिः
चतुर्थी
अण्ठनीयायै
अण्ठनीयाभ्याम्
अण्ठनीयाभ्यः
पञ्चमी
अण्ठनीयायाः
अण्ठनीयाभ्याम्
अण्ठनीयाभ्यः
षष्ठी
अण्ठनीयायाः
अण्ठनीययोः
अण्ठनीयानाम्
सप्तमी
अण्ठनीयायाम्
अण्ठनीययोः
अण्ठनीयासु
 
एक
द्वि
बहु
प्रथमा
अण्ठनीया
अण्ठनीये
अण्ठनीयाः
सम्बोधन
अण्ठनीये
अण्ठनीये
अण्ठनीयाः
द्वितीया
अण्ठनीयाम्
अण्ठनीये
अण्ठनीयाः
तृतीया
अण्ठनीयया
अण्ठनीयाभ्याम्
अण्ठनीयाभिः
चतुर्थी
अण्ठनीयायै
अण्ठनीयाभ्याम्
अण्ठनीयाभ्यः
पञ्चमी
अण्ठनीयायाः
अण्ठनीयाभ्याम्
अण्ठनीयाभ्यः
षष्ठी
अण्ठनीयायाः
अण्ठनीययोः
अण्ठनीयानाम्
सप्तमी
अण्ठनीयायाम्
अण्ठनीययोः
अण्ठनीयासु


अन्याः