अट्टयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अट्टयितव्यम्
अट्टयितव्ये
अट्टयितव्यानि
सम्बोधन
अट्टयितव्य
अट्टयितव्ये
अट्टयितव्यानि
द्वितीया
अट्टयितव्यम्
अट्टयितव्ये
अट्टयितव्यानि
तृतीया
अट्टयितव्येन
अट्टयितव्याभ्याम्
अट्टयितव्यैः
चतुर्थी
अट्टयितव्याय
अट्टयितव्याभ्याम्
अट्टयितव्येभ्यः
पञ्चमी
अट्टयितव्यात् / अट्टयितव्याद्
अट्टयितव्याभ्याम्
अट्टयितव्येभ्यः
षष्ठी
अट्टयितव्यस्य
अट्टयितव्ययोः
अट्टयितव्यानाम्
सप्तमी
अट्टयितव्ये
अट्टयितव्ययोः
अट्टयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अट्टयितव्यम्
अट्टयितव्ये
अट्टयितव्यानि
सम्बोधन
अट्टयितव्य
अट्टयितव्ये
अट्टयितव्यानि
द्वितीया
अट्टयितव्यम्
अट्टयितव्ये
अट्टयितव्यानि
तृतीया
अट्टयितव्येन
अट्टयितव्याभ्याम्
अट्टयितव्यैः
चतुर्थी
अट्टयितव्याय
अट्टयितव्याभ्याम्
अट्टयितव्येभ्यः
पञ्चमी
अट्टयितव्यात् / अट्टयितव्याद्
अट्टयितव्याभ्याम्
अट्टयितव्येभ्यः
षष्ठी
अट्टयितव्यस्य
अट्टयितव्ययोः
अट्टयितव्यानाम्
सप्तमी
अट्टयितव्ये
अट्टयितव्ययोः
अट्टयितव्येषु


अन्याः