अट्टयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अट्टयितव्या
अट्टयितव्ये
अट्टयितव्याः
सम्बोधन
अट्टयितव्ये
अट्टयितव्ये
अट्टयितव्याः
द्वितीया
अट्टयितव्याम्
अट्टयितव्ये
अट्टयितव्याः
तृतीया
अट्टयितव्यया
अट्टयितव्याभ्याम्
अट्टयितव्याभिः
चतुर्थी
अट्टयितव्यायै
अट्टयितव्याभ्याम्
अट्टयितव्याभ्यः
पञ्चमी
अट्टयितव्यायाः
अट्टयितव्याभ्याम्
अट्टयितव्याभ्यः
षष्ठी
अट्टयितव्यायाः
अट्टयितव्ययोः
अट्टयितव्यानाम्
सप्तमी
अट्टयितव्यायाम्
अट्टयितव्ययोः
अट्टयितव्यासु
 
एक
द्वि
बहु
प्रथमा
अट्टयितव्या
अट्टयितव्ये
अट्टयितव्याः
सम्बोधन
अट्टयितव्ये
अट्टयितव्ये
अट्टयितव्याः
द्वितीया
अट्टयितव्याम्
अट्टयितव्ये
अट्टयितव्याः
तृतीया
अट्टयितव्यया
अट्टयितव्याभ्याम्
अट्टयितव्याभिः
चतुर्थी
अट्टयितव्यायै
अट्टयितव्याभ्याम्
अट्टयितव्याभ्यः
पञ्चमी
अट्टयितव्यायाः
अट्टयितव्याभ्याम्
अट्टयितव्याभ्यः
षष्ठी
अट्टयितव्यायाः
अट्टयितव्ययोः
अट्टयितव्यानाम्
सप्तमी
अट्टयितव्यायाम्
अट्टयितव्ययोः
अट्टयितव्यासु


अन्याः