अञ्ज्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्ज्यम्
अञ्ज्ये
अञ्ज्यानि
सम्बोधन
अञ्ज्य
अञ्ज्ये
अञ्ज्यानि
द्वितीया
अञ्ज्यम्
अञ्ज्ये
अञ्ज्यानि
तृतीया
अञ्ज्येन
अञ्ज्याभ्याम्
अञ्ज्यैः
चतुर्थी
अञ्ज्याय
अञ्ज्याभ्याम्
अञ्ज्येभ्यः
पञ्चमी
अञ्ज्यात् / अञ्ज्याद्
अञ्ज्याभ्याम्
अञ्ज्येभ्यः
षष्ठी
अञ्ज्यस्य
अञ्ज्ययोः
अञ्ज्यानाम्
सप्तमी
अञ्ज्ये
अञ्ज्ययोः
अञ्ज्येषु
 
एक
द्वि
बहु
प्रथमा
अञ्ज्यम्
अञ्ज्ये
अञ्ज्यानि
सम्बोधन
अञ्ज्य
अञ्ज्ये
अञ्ज्यानि
द्वितीया
अञ्ज्यम्
अञ्ज्ये
अञ्ज्यानि
तृतीया
अञ्ज्येन
अञ्ज्याभ्याम्
अञ्ज्यैः
चतुर्थी
अञ्ज्याय
अञ्ज्याभ्याम्
अञ्ज्येभ्यः
पञ्चमी
अञ्ज्यात् / अञ्ज्याद्
अञ्ज्याभ्याम्
अञ्ज्येभ्यः
षष्ठी
अञ्ज्यस्य
अञ्ज्ययोः
अञ्ज्यानाम्
सप्तमी
अञ्ज्ये
अञ्ज्ययोः
अञ्ज्येषु


अन्याः