अञ्जमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जमानम्
अञ्जमाने
अञ्जमानानि
सम्बोधन
अञ्जमान
अञ्जमाने
अञ्जमानानि
द्वितीया
अञ्जमानम्
अञ्जमाने
अञ्जमानानि
तृतीया
अञ्जमानेन
अञ्जमानाभ्याम्
अञ्जमानैः
चतुर्थी
अञ्जमानाय
अञ्जमानाभ्याम्
अञ्जमानेभ्यः
पञ्चमी
अञ्जमानात् / अञ्जमानाद्
अञ्जमानाभ्याम्
अञ्जमानेभ्यः
षष्ठी
अञ्जमानस्य
अञ्जमानयोः
अञ्जमानानाम्
सप्तमी
अञ्जमाने
अञ्जमानयोः
अञ्जमानेषु
 
एक
द्वि
बहु
प्रथमा
अञ्जमानम्
अञ्जमाने
अञ्जमानानि
सम्बोधन
अञ्जमान
अञ्जमाने
अञ्जमानानि
द्वितीया
अञ्जमानम्
अञ्जमाने
अञ्जमानानि
तृतीया
अञ्जमानेन
अञ्जमानाभ्याम्
अञ्जमानैः
चतुर्थी
अञ्जमानाय
अञ्जमानाभ्याम्
अञ्जमानेभ्यः
पञ्चमी
अञ्जमानात् / अञ्जमानाद्
अञ्जमानाभ्याम्
अञ्जमानेभ्यः
षष्ठी
अञ्जमानस्य
अञ्जमानयोः
अञ्जमानानाम्
सप्तमी
अञ्जमाने
अञ्जमानयोः
अञ्जमानेषु


अन्याः