अञ्जमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जमाना
अञ्जमाने
अञ्जमानाः
सम्बोधन
अञ्जमाने
अञ्जमाने
अञ्जमानाः
द्वितीया
अञ्जमानाम्
अञ्जमाने
अञ्जमानाः
तृतीया
अञ्जमानया
अञ्जमानाभ्याम्
अञ्जमानाभिः
चतुर्थी
अञ्जमानायै
अञ्जमानाभ्याम्
अञ्जमानाभ्यः
पञ्चमी
अञ्जमानायाः
अञ्जमानाभ्याम्
अञ्जमानाभ्यः
षष्ठी
अञ्जमानायाः
अञ्जमानयोः
अञ्जमानानाम्
सप्तमी
अञ्जमानायाम्
अञ्जमानयोः
अञ्जमानासु
 
एक
द्वि
बहु
प्रथमा
अञ्जमाना
अञ्जमाने
अञ्जमानाः
सम्बोधन
अञ्जमाने
अञ्जमाने
अञ्जमानाः
द्वितीया
अञ्जमानाम्
अञ्जमाने
अञ्जमानाः
तृतीया
अञ्जमानया
अञ्जमानाभ्याम्
अञ्जमानाभिः
चतुर्थी
अञ्जमानायै
अञ्जमानाभ्याम्
अञ्जमानाभ्यः
पञ्चमी
अञ्जमानायाः
अञ्जमानाभ्याम्
अञ्जमानाभ्यः
षष्ठी
अञ्जमानायाः
अञ्जमानयोः
अञ्जमानानाम्
सप्तमी
अञ्जमानायाम्
अञ्जमानयोः
अञ्जमानासु


अन्याः