अञ्चितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चितव्या
अञ्चितव्ये
अञ्चितव्याः
सम्बोधन
अञ्चितव्ये
अञ्चितव्ये
अञ्चितव्याः
द्वितीया
अञ्चितव्याम्
अञ्चितव्ये
अञ्चितव्याः
तृतीया
अञ्चितव्यया
अञ्चितव्याभ्याम्
अञ्चितव्याभिः
चतुर्थी
अञ्चितव्यायै
अञ्चितव्याभ्याम्
अञ्चितव्याभ्यः
पञ्चमी
अञ्चितव्यायाः
अञ्चितव्याभ्याम्
अञ्चितव्याभ्यः
षष्ठी
अञ्चितव्यायाः
अञ्चितव्ययोः
अञ्चितव्यानाम्
सप्तमी
अञ्चितव्यायाम्
अञ्चितव्ययोः
अञ्चितव्यासु
 
एक
द्वि
बहु
प्रथमा
अञ्चितव्या
अञ्चितव्ये
अञ्चितव्याः
सम्बोधन
अञ्चितव्ये
अञ्चितव्ये
अञ्चितव्याः
द्वितीया
अञ्चितव्याम्
अञ्चितव्ये
अञ्चितव्याः
तृतीया
अञ्चितव्यया
अञ्चितव्याभ्याम्
अञ्चितव्याभिः
चतुर्थी
अञ्चितव्यायै
अञ्चितव्याभ्याम्
अञ्चितव्याभ्यः
पञ्चमी
अञ्चितव्यायाः
अञ्चितव्याभ्याम्
अञ्चितव्याभ्यः
षष्ठी
अञ्चितव्यायाः
अञ्चितव्ययोः
अञ्चितव्यानाम्
सप्तमी
अञ्चितव्यायाम्
अञ्चितव्ययोः
अञ्चितव्यासु


अन्याः