अञ्चमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
सम्बोधन
अञ्चमान
अञ्चमाने
अञ्चमानानि
द्वितीया
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
तृतीया
अञ्चमानेन
अञ्चमानाभ्याम्
अञ्चमानैः
चतुर्थी
अञ्चमानाय
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
पञ्चमी
अञ्चमानात् / अञ्चमानाद्
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
षष्ठी
अञ्चमानस्य
अञ्चमानयोः
अञ्चमानानाम्
सप्तमी
अञ्चमाने
अञ्चमानयोः
अञ्चमानेषु
 
एक
द्वि
बहु
प्रथमा
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
सम्बोधन
अञ्चमान
अञ्चमाने
अञ्चमानानि
द्वितीया
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
तृतीया
अञ्चमानेन
अञ्चमानाभ्याम्
अञ्चमानैः
चतुर्थी
अञ्चमानाय
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
पञ्चमी
अञ्चमानात् / अञ्चमानाद्
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
षष्ठी
अञ्चमानस्य
अञ्चमानयोः
अञ्चमानानाम्
सप्तमी
अञ्चमाने
अञ्चमानयोः
अञ्चमानेषु


अन्याः