अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्ग्यते
अङ्ग्येते
अङ्ग्यन्ते
मध्यम
अङ्ग्यसे
अङ्ग्येथे
अङ्ग्यध्वे
उत्तम
अङ्ग्ये
अङ्ग्यावहे
अङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनङ्गे
आनङ्गाते
आनङ्गिरे
मध्यम
आनङ्गिषे
आनङ्गाथे
आनङ्गिध्वे
उत्तम
आनङ्गे
आनङ्गिवहे
आनङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गिता
अङ्गितारौ
अङ्गितारः
मध्यम
अङ्गितासे
अङ्गितासाथे
अङ्गिताध्वे
उत्तम
अङ्गिताहे
अङ्गितास्वहे
अङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गिष्यते
अङ्गिष्येते
अङ्गिष्यन्ते
मध्यम
अङ्गिष्यसे
अङ्गिष्येथे
अङ्गिष्यध्वे
उत्तम
अङ्गिष्ये
अङ्गिष्यावहे
अङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्ग्यताम्
अङ्ग्येताम्
अङ्ग्यन्ताम्
मध्यम
अङ्ग्यस्व
अङ्ग्येथाम्
अङ्ग्यध्वम्
उत्तम
अङ्ग्यै
अङ्ग्यावहै
अङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आङ्ग्यत
आङ्ग्येताम्
आङ्ग्यन्त
मध्यम
आङ्ग्यथाः
आङ्ग्येथाम्
आङ्ग्यध्वम्
उत्तम
आङ्ग्ये
आङ्ग्यावहि
आङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्ग्येत
अङ्ग्येयाताम्
अङ्ग्येरन्
मध्यम
अङ्ग्येथाः
अङ्ग्येयाथाम्
अङ्ग्येध्वम्
उत्तम
अङ्ग्येय
अङ्ग्येवहि
अङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गिषीष्ट
अङ्गिषीयास्ताम्
अङ्गिषीरन्
मध्यम
अङ्गिषीष्ठाः
अङ्गिषीयास्थाम्
अङ्गिषीध्वम्
उत्तम
अङ्गिषीय
अङ्गिषीवहि
अङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आङ्गि
आङ्गिषाताम्
आङ्गिषत
मध्यम
आङ्गिष्ठाः
आङ्गिषाथाम्
आङ्गिढ्वम्
उत्तम
आङ्गिषि
आङ्गिष्वहि
आङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आङ्गिष्यत
आङ्गिष्येताम्
आङ्गिष्यन्त
मध्यम
आङ्गिष्यथाः
आङ्गिष्येथाम्
आङ्गिष्यध्वम्
उत्तम
आङ्गिष्ये
आङ्गिष्यावहि
आङ्गिष्यामहि