अङ्गीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गीया
अङ्गीये
अङ्गीयाः
सम्बोधन
अङ्गीये
अङ्गीये
अङ्गीयाः
द्वितीया
अङ्गीयाम्
अङ्गीये
अङ्गीयाः
तृतीया
अङ्गीयया
अङ्गीयाभ्याम्
अङ्गीयाभिः
चतुर्थी
अङ्गीयायै
अङ्गीयाभ्याम्
अङ्गीयाभ्यः
पञ्चमी
अङ्गीयायाः
अङ्गीयाभ्याम्
अङ्गीयाभ्यः
षष्ठी
अङ्गीयायाः
अङ्गीययोः
अङ्गीयानाम्
सप्तमी
अङ्गीयायाम्
अङ्गीययोः
अङ्गीयासु
 
एक
द्वि
बहु
प्रथमा
अङ्गीया
अङ्गीये
अङ्गीयाः
सम्बोधन
अङ्गीये
अङ्गीये
अङ्गीयाः
द्वितीया
अङ्गीयाम्
अङ्गीये
अङ्गीयाः
तृतीया
अङ्गीयया
अङ्गीयाभ्याम्
अङ्गीयाभिः
चतुर्थी
अङ्गीयायै
अङ्गीयाभ्याम्
अङ्गीयाभ्यः
पञ्चमी
अङ्गीयायाः
अङ्गीयाभ्याम्
अङ्गीयाभ्यः
षष्ठी
अङ्गीयायाः
अङ्गीययोः
अङ्गीयानाम्
सप्तमी
अङ्गीयायाम्
अङ्गीययोः
अङ्गीयासु


अन्याः