अङ्गीकृता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गीकृता
अङ्गीकृते
अङ्गीकृताः
सम्बोधन
अङ्गीकृते
अङ्गीकृते
अङ्गीकृताः
द्वितीया
अङ्गीकृताम्
अङ्गीकृते
अङ्गीकृताः
तृतीया
अङ्गीकृतया
अङ्गीकृताभ्याम्
अङ्गीकृताभिः
चतुर्थी
अङ्गीकृतायै
अङ्गीकृताभ्याम्
अङ्गीकृताभ्यः
पञ्चमी
अङ्गीकृतायाः
अङ्गीकृताभ्याम्
अङ्गीकृताभ्यः
षष्ठी
अङ्गीकृतायाः
अङ्गीकृतयोः
अङ्गीकृतानाम्
सप्तमी
अङ्गीकृतायाम्
अङ्गीकृतयोः
अङ्गीकृतासु
 
एक
द्वि
बहु
प्रथमा
अङ्गीकृता
अङ्गीकृते
अङ्गीकृताः
सम्बोधन
अङ्गीकृते
अङ्गीकृते
अङ्गीकृताः
द्वितीया
अङ्गीकृताम्
अङ्गीकृते
अङ्गीकृताः
तृतीया
अङ्गीकृतया
अङ्गीकृताभ्याम्
अङ्गीकृताभिः
चतुर्थी
अङ्गीकृतायै
अङ्गीकृताभ्याम्
अङ्गीकृताभ्यः
पञ्चमी
अङ्गीकृतायाः
अङ्गीकृताभ्याम्
अङ्गीकृताभ्यः
षष्ठी
अङ्गीकृतायाः
अङ्गीकृतयोः
अङ्गीकृतानाम्
सप्तमी
अङ्गीकृतायाम्
अङ्गीकृतयोः
अङ्गीकृतासु


अन्याः