अङ्गारकित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गारकितम्
अङ्गारकिते
अङ्गारकितानि
सम्बोधन
अङ्गारकित
अङ्गारकिते
अङ्गारकितानि
द्वितीया
अङ्गारकितम्
अङ्गारकिते
अङ्गारकितानि
तृतीया
अङ्गारकितेन
अङ्गारकिताभ्याम्
अङ्गारकितैः
चतुर्थी
अङ्गारकिताय
अङ्गारकिताभ्याम्
अङ्गारकितेभ्यः
पञ्चमी
अङ्गारकितात् / अङ्गारकिताद्
अङ्गारकिताभ्याम्
अङ्गारकितेभ्यः
षष्ठी
अङ्गारकितस्य
अङ्गारकितयोः
अङ्गारकितानाम्
सप्तमी
अङ्गारकिते
अङ्गारकितयोः
अङ्गारकितेषु
 
एक
द्वि
बहु
प्रथमा
अङ्गारकितम्
अङ्गारकिते
अङ्गारकितानि
सम्बोधन
अङ्गारकित
अङ्गारकिते
अङ्गारकितानि
द्वितीया
अङ्गारकितम्
अङ्गारकिते
अङ्गारकितानि
तृतीया
अङ्गारकितेन
अङ्गारकिताभ्याम्
अङ्गारकितैः
चतुर्थी
अङ्गारकिताय
अङ्गारकिताभ्याम्
अङ्गारकितेभ्यः
पञ्चमी
अङ्गारकितात् / अङ्गारकिताद्
अङ्गारकिताभ्याम्
अङ्गारकितेभ्यः
षष्ठी
अङ्गारकितस्य
अङ्गारकितयोः
अङ्गारकितानाम्
सप्तमी
अङ्गारकिते
अङ्गारकितयोः
अङ्गारकितेषु


अन्याः