अङ्गयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गयितव्या
अङ्गयितव्ये
अङ्गयितव्याः
सम्बोधन
अङ्गयितव्ये
अङ्गयितव्ये
अङ्गयितव्याः
द्वितीया
अङ्गयितव्याम्
अङ्गयितव्ये
अङ्गयितव्याः
तृतीया
अङ्गयितव्यया
अङ्गयितव्याभ्याम्
अङ्गयितव्याभिः
चतुर्थी
अङ्गयितव्यायै
अङ्गयितव्याभ्याम्
अङ्गयितव्याभ्यः
पञ्चमी
अङ्गयितव्यायाः
अङ्गयितव्याभ्याम्
अङ्गयितव्याभ्यः
षष्ठी
अङ्गयितव्यायाः
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
सप्तमी
अङ्गयितव्यायाम्
अङ्गयितव्ययोः
अङ्गयितव्यासु
 
एक
द्वि
बहु
प्रथमा
अङ्गयितव्या
अङ्गयितव्ये
अङ्गयितव्याः
सम्बोधन
अङ्गयितव्ये
अङ्गयितव्ये
अङ्गयितव्याः
द्वितीया
अङ्गयितव्याम्
अङ्गयितव्ये
अङ्गयितव्याः
तृतीया
अङ्गयितव्यया
अङ्गयितव्याभ्याम्
अङ्गयितव्याभिः
चतुर्थी
अङ्गयितव्यायै
अङ्गयितव्याभ्याम्
अङ्गयितव्याभ्यः
पञ्चमी
अङ्गयितव्यायाः
अङ्गयितव्याभ्याम्
अङ्गयितव्याभ्यः
षष्ठी
अङ्गयितव्यायाः
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
सप्तमी
अङ्गयितव्यायाम्
अङ्गयितव्ययोः
अङ्गयितव्यासु


अन्याः