अङ्क्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्क्तव्या
अङ्क्तव्ये
अङ्क्तव्याः
सम्बोधन
अङ्क्तव्ये
अङ्क्तव्ये
अङ्क्तव्याः
द्वितीया
अङ्क्तव्याम्
अङ्क्तव्ये
अङ्क्तव्याः
तृतीया
अङ्क्तव्यया
अङ्क्तव्याभ्याम्
अङ्क्तव्याभिः
चतुर्थी
अङ्क्तव्यायै
अङ्क्तव्याभ्याम्
अङ्क्तव्याभ्यः
पञ्चमी
अङ्क्तव्यायाः
अङ्क्तव्याभ्याम्
अङ्क्तव्याभ्यः
षष्ठी
अङ्क्तव्यायाः
अङ्क्तव्ययोः
अङ्क्तव्यानाम्
सप्तमी
अङ्क्तव्यायाम्
अङ्क्तव्ययोः
अङ्क्तव्यासु
 
एक
द्वि
बहु
प्रथमा
अङ्क्तव्या
अङ्क्तव्ये
अङ्क्तव्याः
सम्बोधन
अङ्क्तव्ये
अङ्क्तव्ये
अङ्क्तव्याः
द्वितीया
अङ्क्तव्याम्
अङ्क्तव्ये
अङ्क्तव्याः
तृतीया
अङ्क्तव्यया
अङ्क्तव्याभ्याम्
अङ्क्तव्याभिः
चतुर्थी
अङ्क्तव्यायै
अङ्क्तव्याभ्याम्
अङ्क्तव्याभ्यः
पञ्चमी
अङ्क्तव्यायाः
अङ्क्तव्याभ्याम्
अङ्क्तव्याभ्यः
षष्ठी
अङ्क्तव्यायाः
अङ्क्तव्ययोः
अङ्क्तव्यानाम्
सप्तमी
अङ्क्तव्यायाम्
अङ्क्तव्ययोः
अङ्क्तव्यासु


अन्याः